A 179-1 Mūṇḍamālātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 179/1
Title: Mūṇḍamālātantra
Dimensions: 17.5 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1952
Remarks: continuation from A 178/9
Reel No. A 179-1 Inventory No. 44947
Title Muṇḍamālātantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 17.5 x 8.5 cm
Folios 7
Lines per Folio 13
Foliation none
Scribe Rāmacandra Bāla
Place of Deposit NAK
Accession No. 5/1952
Manuscript Features
Colophon appears on the exposure 9.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sarvānaṃdamayīṃ nityāṃ sarvāmnāyasamaskṛtāṃ |
sarvasiddhipradāṃ deviṃ namāmi [pa]rameśvarīṃ || 1 ||
devy uvāca
deva deva mahādeva paramānaṃdanaṃdana |
prasīda guhyavaktraṃ te kathayasva priyaṃvida(!) |
sarvataṃtreṣu taṃtreṣu guptaṃ yat paṃcavaktrataḥ |
tat prakāśaya guhyākhyaṃ yady ahaṃ tava vallabhā | (exp. 2t1–3)
End
kramād vidyā maheśāni samastā yā(!) hi pūjayet |
na kiṃcid durlabhaṃ tasya triṣu lokeṣu vidyate |
iha loke śubhaṃ sarvaṃ devīgaṇamato nyataḥ |
goptavye(!) tat prayatnena yasmai kasmai na vinyaset || (exp. 9L3–5)
Colophon
iti muṇḍamālāyāṃ ṣaṣṭhaḥ paṭalaḥ || samāptam idaṃ taṃtraṃ |
bālopākhyarāmacaṃdreṇa likhitaṃ svārthaṃ parārthaṃ ||
śrīrāmajī sāhāya || || || [[ śrīkṛṣṇa jośī ]](exp. 9L5–6)
Microfilm Details
Reel No. A 179/1
Date of Filming 22-10-1971
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-06-2008
Bibliography