A 179-1 Mūṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 179/1
Title: Mūṇḍamālātantra
Dimensions: 17.5 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1952
Remarks: continuation from A 178/9


Reel No. A 179-1 Inventory No. 44947

Title Muṇḍamālātantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 17.5 x 8.5 cm

Folios 7

Lines per Folio 13

Foliation none

Scribe Rāmacandra Bāla

Place of Deposit NAK

Accession No. 5/1952

Manuscript Features

Colophon appears on the exposure 9.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sarvānaṃdamayīṃ nityāṃ sarvāmnāyasamaskṛtāṃ |

sarvasiddhipradāṃ deviṃ namāmi [pa]rameśvarīṃ || 1 ||

devy uvāca

deva deva mahādeva paramānaṃdanaṃdana |

prasīda guhyavaktraṃ te kathayasva priyaṃvida(!) |

sarvataṃtreṣu taṃtreṣu guptaṃ yat paṃcavaktrataḥ |

tat prakāśaya guhyākhyaṃ yady ahaṃ tava vallabhā | (exp. 2t1–3)

End

kramād vidyā maheśāni samastā yā(!) hi pūjayet |

na kiṃcid durlabhaṃ tasya triṣu lokeṣu vidyate |

iha loke śubhaṃ sarvaṃ devīgaṇamato nyataḥ |

goptavye(!) tat prayatnena yasmai kasmai na vinyaset || (exp. 9L3–5)

Colophon

iti muṇḍamālāyāṃ ṣaṣṭhaḥ paṭalaḥ || samāptam idaṃ taṃtraṃ |

bālopākhyarāmacaṃdreṇa likhitaṃ svārthaṃ parārthaṃ ||

śrīrāmajī sāhāya || || ||  [[ śrīkṛṣṇa jośī ]](exp. 9L5–6)

Microfilm Details

Reel No. A 179/1

Date of Filming 22-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-06-2008

Bibliography